गोकुलानन्दं नवनीतभोजी देवकीसुतं गोपालम् । गोपीरमणं बालकिशोरं सुदामासखा चित्तचौरम् ॥
कालिन्दीसुखदं कंसनिषूदनं हरिं चीरहरणम् । कालियत्रासं पूतनातरणं कुब्जाकेलिकरणम् ॥
कारावासभेदनं वेणुवादनं यमलार्जुनोद्धारणम् । कौरवनाशकं अर्जुनमित्रं द्रौपदीमानरक्षकम् ॥
कुंतीभक्तिदायकं यदुवंशज्येष्ठं रथारुढं मधुसूदनम् । ग्राहवधकारकं गीतावादनं तुलसीप्रियं सनातनम् ॥
आत्मशान्तिप्रदं रुक्मिणीग्रहणं चाणूरबलभंजनम् । जगन्नाथं द्वारिकाधीशं देवदेवेशं अखिलेश्वरम् ॥
नारदहितं श्रेष्ठनर्तकं अक्रूरमोहापहारकम् । रासविहारणं त्रिभङ्गरुपं राधिकामानमर्दनम् ॥
श्यामसुन्दरं यदुवीरं वसुदेवशीशशोभनम् । स्त्रोततुष्टं चपलनेत्रं यशोदायशवर्द्धनम् ॥
शिशुपालतारकं सखाविनोदकं महाबलं सुरेशम् । नानापुष्पशोभितं शंखचक्रगदायुक्तं देववल्लभम् ॥
पीतवसनधारणं बहुअलंकारभूषितं महेश्वरम् । इन्द्रमानचूरणं जगज्जनकं विश्वगुरुं साक्षीपुरुषम् ॥
सत्यं ॠतेन निसृतं रसराज्ञस्य सम्बोधनम् । योगर्षि श्रीकपिल प्रोक्तेन दायकं चतुर्विध धनम् ॥